Sri Durga Kavacham in English – śrī durgā dēvi kavacam


śrī durgā dēvi kavacam

śri ganeśaya nama: |

īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi kavacaṁ sarvasiddhidam |
paṭhitvā pāṭhayitvā ca narō mucyēta saṁkaṭāt || 1 ||

ajñātvā kavacaṁ dēvi durgāmantraṁ ca yō japēt |
sa nāpnōti phalaṁ tasya paraṁ ca narakaṁ vrajēt || 2 ||

umādēvī śiraḥ pātu lalāṭē śūladhāriṇī |
cakṣuṣī khēcarī pātu karṇau catvaravāsinī || 3 ||

sugandhā nāsikaē pātu vadanaṁ sarvadhāriṇī |
jihvāṁ ca caṇḍikādēvī grīvāṁ saubhadrikā tathā || 4 ||

aśōkavāsinī cētō dvau bāhū vajradhāriṇī |
hr̥dayaṁ lalitādēvī udaraṁ siṁhavāhinī || 5 ||

kaṭiṁ bhagavatī dēvī dvāvūrū viṁdhyavāsinī |
mahābalā ca jaṁghē dvē pādau bhūtalavāsinī || 6 ||

ēvaṁ sthitā:’si dēvi tvaṁ trailōkyē rakṣaṇātmikā |
rakṣa māṁ sarvagātrēṣu durgē dēvi namō:’stu tē || 7 ||

|| iti śrī kubjikātandrē durgā kavaca stōtram sampūrṇam ||

Comments