Sri kalabhairava ashtakam in english



Kalabhairava is one of the most fearsome avatars of Lord Shiva. This form of Lord Shiva is described by Adi Shankaracharya in the Kalabhairava Ashtakam. He is depicted as dark, naked, three eyes, and entwined with snakes and wearing a garland of skulls. Adi Shankaracharya praises lord Kala bhairava in Kalabhairavashtakam as the Lord of death/time, and also, as the lord of the city of Kashi. Get Kalabhairava ashtakam lyrics in telugu and chant to get immense benefits, in particular getting freed from shoka (grief), moha (attachment), lobha (greed), dainya (poverty), kopa (anger), tapa (suffering).

KĀLA BHAIRAVĀŚHṬAKAM

devarāja sevyamāna pāvanāṅghri paṅkajaṃ
vyāḻayaGYa sūtramindu śekharaṃ kṛpākaram |
nāradādi yogibṛnda vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 1 ‖

bhānukoṭi bhāsvaraṃ bhavabdhitārakaṃ paraṃ
nīlakaṇṭha mīpsitārdha dāyakaṃ trilochanaṃ |
kālakāla mambujākśha mastaśūnya makśharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 2 ‖

śūlaṭaṅka pāśadaṇḍa pāṇimādi kāraṇaṃ
śyāmakāya mādideva makśharaṃ nirāmayam |
bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 3 ‖

bhukti mukti dāyakaṃ praśastachāru vigrahaṃ
bhaktavatsalaṃ sthitaṃ samastaloka vigraham |
nikvaṇan-manoGYa hema kiṅkiṇī lasatkaṭiṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 4 ‖

dharmasetu pālakaṃ tvadharmamārga nāśakaṃ
karmapāśa mochakaṃ suśarma dāyakaṃ vibhum |
svarṇavarṇa keśapāśa śobhitāṅga nirmalaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 5 ‖

ratna pādukā prabhābhirāma pādayugmakaṃ
nitya madvitīya miśhṭa daivataṃ nirañjanam |
mṛtyudarpa nāśanaṃ karāḻadaṃśhṭra bhūśhaṇaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 6 ‖

aṭṭahāsa bhinna padmajāṇḍakośa santatiṃ
dṛśhṭipāta naśhṭapāpa jālamugra śāsanam |
aśhṭasiddhi dāyakaṃ kapālamālikā dharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 7 ‖

bhūtasaṅgha nāyakaṃ viśālakīrti dāyakaṃ
kāśivāsi loka puṇyapāpa śodhakaṃ vibhum |
nītimārga kovidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 8 ‖

kālabhairavāśhṭakaṃ paṭhanti ye manoharaṃ
GYānamukti sādhakaṃ vichitra puṇya vardhanam |
śokamoha lobhadainya kopatāpa nāśanaṃ
te prayānti kālabhairavāṅghri sannidhiṃ dhruvam ‖ 9 

Comments