DURGA ASHTOTTARA SATANAMAVALI2 ENGLISH

DURGA ASHTOTTARA SATA NAMAVALI


ōṃ durgāyai namaḥ
ōṃ śivāyai namaḥ
ōṃ mahālakṣmyai namaḥ
ōṃ mahāgauryai namaḥ
ōṃ chaṇḍikāyai namaḥ
ōṃ sarvajñāyai namaḥ
ōṃ sarvālōkēśāyai namaḥ
ōṃ sarvakarmaphalapradāyai namaḥ
ōṃ sarvatīrdhamayyai namaḥ
ōṃ puṇyāyai namaḥ || 10 ||

ōṃ dēvayōnayē namaḥ
ōṃ ayōnijāyai namaḥ
ōṃ bhūmijāyai namaḥ
ōṃ nirguṇāyai namaḥ
ōṃ ādhāraśaktyai namaḥ
ōṃ anīśvaryai namaḥ
ōṃ nirguṇāyai namaḥ
ōṃ nirahaṅkārāyai namaḥ
ōṃ sarvagarva vimardinyai namaḥ
ōṃ sarvalōkapriyāyai namaḥ || 20 ||

ōṃ vāṇyai namaḥ
ōṃ sarvavidyādhi dēvatāyai namaḥ
ōṃ pārvatyai namaḥ
ōṃ dēvamātrē namaḥ
ōṃ vanīśāyai namaḥ
ōṃ vindhyavāsinyai namaḥ
ōṃ tējōvatyai namaḥ
ōṃ mahāmātrē namaḥ
ōṃ kōṭisūrya samaprabhāyai namaḥ
ōṃ dēvatāyai namaḥ || 30 ||

ōṃ vahnirūpāyai namaḥ
ōṃ satējasē namaḥ
ōṃ varṇarūpiṇyai namaḥ
ōṃ guṇāśrayāyai namaḥ
ōṃ guṇamadhyāyai namaḥ
ōṃ guṇatraya vivarjitāyai namaḥ
ōṃ karmajñānapradāyai namaḥ
ōṃ kāntāyai namaḥ
ōṃ sarvasaṃhāra kāriṇyai namaḥ
ōṃ dharmajñānāyai namaḥ || 40 ||

ōṃ dharmaniṣṭhāyai namaḥ
ōṃ sarvakarma vivarjitāyai namaḥ
ōṃ kāmākṣyai namaḥ
ōṃ kāmasaṃhartryai namaḥ
ōṃ kāmakrōdha vivarjitāyai namaḥ
ōṃ śāṅkaryai namaḥ
ōṃ śāmbhavyai namaḥ
ōṃ śāntāyai namaḥ
ōṃ chandrasuryāgni lōchanāyai namaḥ
ōṃ sujayāyai namaḥ || 50 ||

ōṃ jaya
yai namaḥ
ōṃ bhūmiṣṭhāyai namaḥ
ōṃ jāhnavyai namaḥ
ōṃ janapūjitāyai namaḥ
ōṃ śāstryai namaḥ
ōṃ śāstramayyai namaḥ
ōṃ nityāyai namaḥ
ōṃ śubhāyai namaḥ
ōṃ chandrārdhamastakāyai namaḥ
ōṃ bhāratyai namaḥ 
|| 60 ||

ōṃ bhrāmaryai namaḥ
ōṃ kalpāyai namaḥ
ōṃ karāḻyai namaḥ
ōṃ kṛṣṇa piṅgaḻāyai namaḥ
ōṃ brāhmyai namaḥ
ōṃ nārāyaṇyai namaḥ
ōṃ raudryai namaḥ
ōṃ chandrāmṛta parisrutāyai namaḥ
ōṃ jyēṣṭhāyai namaḥ
ōṃ indirāyai namaḥ
 || 70 ||

ōṃ mahāmāyāyai namaḥ
ōṃ jagatsṛṣṭyadhikāriṇyai namaḥ
ōṃ brahmāṇḍakōṭi saṃsthānāyai namaḥ
ōṃ kāminyai namaḥ
ōṃ kamalālayāyai namaḥ
ōṃ kātyāyanyai namaḥ
ōṃ kalātītāyai namaḥ
ōṃ kālasaṃhārakāriṇyai namaḥ
ōṃ yōganiṣṭhāyai namaḥ
ōṃ yōgigamyāyai namaḥ
 || 80 ||

ōṃ yōgidhyēyāyai namaḥ
ōṃ tapasvinyai namaḥ
ōṃ jñānarūpāyai namaḥ
ōṃ nirākārāyai namaḥ
ōṃ bhaktābhīṣṭa phalapradāyai namaḥ
ōṃ bhūtātmikāyai namaḥ
ōṃ bhūtamātrē namaḥ
ōṃ bhūtēśyai namaḥ
ōṃ bhūtadhāriṇyai namaḥ
ōṃ svadhā
nārī madhyagatāyai namaḥ || 90 ||

ōṃ ṣaḍādhārādhi vardhinyai namaḥ
ōṃ mōhitāṃśubhavāyai namaḥ
ōṃ śubhrāyai namaḥ
ōṃ sūkṣmāyai namaḥ
ōṃ mātrāyai namaḥ
ōṃ nirālasāyai namaḥ
ōṃ nimnagāyai namaḥ
ōṃ nīlasaṅkāśāyai namaḥ
ōṃ nityānandāyai namaḥ
ōṃ harāyai namaḥ || 100 ||

ōṃ parāyai namaḥ
ōṃ sarvajñānapradāyai namaḥ
ōṃ anantāyai namaḥ
ōṃ satyāyai namaḥ
ōṃ durlabharūpiṇyai namaḥ
ōṃ sarasvatyai namaḥ
ōṃ sarvagatāyai namaḥ
ōṃ sarvābhīṣṭapradāyinyai namaḥ (108)

Iti śrī mahā durgāṣṭōttara śatanāmāvaḷi samāptaḥ |

Comments