Sankata Nasana Ganesha Stotram English – śrī saṅkaṭa nāśana gaṇēśa stōtram


Sankata Nasana Ganesha Stotram is a prayer to Lord Ganesha. It is also popularly known as Sankashta Nasana Ganesha Stotram. Chanting this stotram eliminates all sorts of problems and destroys all sorrows of the devotee. “Sankata” means Problem, and “Nasana” means elimination or destruction or removal. This stotram is from Narada purana, where Lord Narada explains that worshipping Lord Ganesha with Sankata Nasana Ganapathi Stotram with utmost removes all problems and fears in life instantly. Get Sankata Nasana Ganesha Stotram in Telugu lyrics here and chant it with devotion to remove all your problems and fears in life.

śrī saṅkaṭa nāśana gaṇēśa stōtram


॥ saṅkaṭa nāśana gaṇēśa stōtram ॥
nārada uvāca |

praṇamya śirasā dēvaṁ, gaurīputraṁ vināyakam |
bhaktāvāsaṁ smarēnnityaṁ, āyuṣkāmārthasiddhayē ॥ 1 ॥

prathamaṁ vakratuṇḍaṁ ca, ēkadantaṁ dvitīyakam |
tr̥tīyaṁ kr̥ṣṇapiṅgākṣaṁ, gajavaktraṁ caturthakam ॥ 2 ॥

lambōdaraṁ pañcamaṁ ca, ṣaṣṭhaṁ vikaṭamēva ca |
saptamaṁ vighnarājaṁ ca, dhūmravarṇaṁ tathāṣṭakam ॥ 3 ॥

navamaṁ bālacandraṁ ca, daśamaṁ tu vināyakam |
ēkādaśaṁ gaṇapatiṁ, dvādaśaṁ tu gajānanam ॥ 4 ॥

dvādaśaitāni nāmāni, trisandhyaṁ yaḥ paṭhēnnaraḥ |
na ca vighnabhayaṁ tasya, sarvasiddhikaraṁ param ॥ 5 ॥

vidyārthī labhatē vidyāṁ, dhanārthī labhatē dhanam |
putrārthī labhatē putrān, mōkṣārthī labhatē gatim ॥ 6 ॥

japēdgaṇapatistōtram, ṣaḍbhirmāsaiḥ phalaṁ labhēt |
saṁvatsarēṇa siddhiṁ ca, labhatē nātra saṁśayaḥ ॥ 7 ॥

[* aṣṭabhyō brāhmaṇēbhyaśca – iti pāṭhabhēdaḥ *] aṣṭānāṁ brāhmaṇānāṁ ca, likhitvā yaḥ samarpayēt |
tasya vidyā bhavētsarvā, gaṇēśasya prasādataḥ || 8 ||

iti śrī nārada purāṇē śrī saṅkaṭa nāśana gaṇēśa stōtram sampoornam |

Comments