HANUMAN ASHTOTTARA SATANAMAVALI English


HANUMAN ASHTOTTARA SATA NAMAVALI

ōṃ śrī āñjanēyāya namaḥ
ōṃ mahāvīrāya namaḥ
ōṃ hanumatē namaḥ
ōṃ mārutātmajāya namaḥ
ōṃ tattvajñānapradāya namaḥ
ōṃ sītādēvīmudrāpradāyakāya namaḥ
ōṃ aśōkavanikāchchētrē namaḥ
ōṃ sarvamāyāvibhañjanāya namaḥ
ōṃ sarvabandhavimōktrē namaḥ
ōṃ rakṣōvidhvaṃsakārakāyanamaḥ || 10 ||

ōṃ paravidyā parihārāya namaḥ
ōṃ paraśaurya vināśanāya namaḥ
ōṃ paramantra nirākartrē namaḥ
ōṃ parayantra prabhēdakāya namaḥ
ōṃ sarvagraha vināśinē namaḥ
ōṃ bhīmasēna sahāyakṛtē namaḥ
ōṃ sarvaduḥkha harāya namaḥ
ōṃ sarvalōka chāriṇē namaḥ
ōṃ manōjavāya namaḥ
ōṃ pārijāta dhṛmamūlasthāya namaḥ || 20 ||

ōṃ sarvamantra svarūpavatē namaḥ
ōṃ sarvatantra svarūpiṇē namaḥ
ōṃ sarvayantrātmakāya namaḥ
ōṃ kapīśvarāya namaḥ
ōṃ mahākāyāya namaḥ
ōṃ sarvarōgaharāya namaḥ
ōṃ prabhavē namaḥ
ōṃ balasiddhikarāya namaḥ
ōṃ sarvavidyāsampatrpadāyakāya namaḥ
ōṃ kapisēnā nāyakāya namaḥ || 30 ||

ōṃ bhaviṣyachchaturānanāya namaḥ
ōṃ kumāra brahmachāriṇē namaḥ
ōṃ ratnakuṇḍala dīptimatē namaḥ
ōṃ sañchaladvāla sannaddhalambamāna śikhōjjvalāya namaḥ
ōṃ gandharva vidyātattvajñāya namaḥ
ōṃ mahābalaparākramāya namaḥ
ōṃ kārāgṛha vimōktrē namaḥ
ōṃ śṛṅkhalābandhavimōchakāya namaḥ
ōṃ sāgarōttārakāya namaḥ
ōṃ prājñāya namaḥ || 40 ||

ōṃ rāmadūtāya namaḥ
ōṃ pratāpavatē namaḥ
ōṃ vānarāya namaḥ
ōṃ kēsarīsutāya namaḥ
ōṃ sītāśōka nivāraṇāya namaḥ
ōṃ añjanā garbhasambhūtāya namaḥ
ōṃ bālārka sadṛśānanāya namaḥ
ōṃ vibhīṣaṇa priyakarāya namaḥ
ōṃ daśagrīva kulāntakāya namaḥ
ōṃ lakṣmaṇa prāṇadātrē namaḥ || 50 ||

ōṃ vajrakāyāya namaḥ
ōṃ mahādyutayē namaḥ
ōṃ chirañjīvinē namaḥ
ōṃ rāmabhaktāya namaḥ
ōṃ daityakārya vighātakāya namaḥ
ōṃ akṣahantrē namaḥ
ōṃ kāñchanābhāya namaḥ
ōṃ pañchavaktrāya namaḥ
ōṃ mahātapasē namaḥ
ōṃ laṅkiṇībhañjanāya namaḥ || 60 ||

ōṃ śrīmatē namaḥ
ōṃ siṃhikāprāṇabhañjanāya namaḥ
ōṃ gandhamādana śailasthāya namaḥ
ōṃ laṅkāpura vidāhakāya namaḥ
ōṃ sugrīva sachivāya namaḥ
ōṃ dhīrāya namaḥ
ōṃ śūrāya namaḥ
ōṃ daityakulāntakāya namaḥ
ōṃ surārchitāya namaḥ
ōṃ mahātējasē namaḥ || 70 ||

ōṃ rāmachūḍāmaṇi pradāya namaḥ
ōṃ kāmarūpiṇē namaḥ
ōṃ śrī piṅgaḻākṣāya namaḥ
ōṃ vārdhimainākapūjitāya namaḥ
ōṃ kabaḻīkṛta mārtāṇḍamaṇḍalāya namaḥ
ōṃ vijitēndriyāya namaḥ
ōṃ rāmasugrīva sandhātrē namaḥ
ōṃ mahārāvaṇa mardanāya namaḥ
ōṃ sphaṭikābhāya namaḥ
ōṃ vāgadhīśāya namaḥ || 80 ||

ōṃ navavyākṛti paṇḍitāya namaḥ
ōṃ chaturbāhavē namaḥ
ōṃ dīnabandhavē namaḥ
ōṃ mahātmanē namaḥ
ōṃ bhaktavatsalāya namaḥ
ōṃ sañjīvana nagārtrē namaḥ
ōṃ śuchayē namaḥ
ōṃ vāgminē namaḥ
ōṃ dṛḍhavratāya namaḥ || 90 ||

ōṃ kālanēmi pramathanāya namaḥ
ōṃ harimarkaṭa markaṭāyanamaḥ
ōṃ dāntāya namaḥ
ōṃ śāntāya namaḥ
ōṃ prasannātmanē namaḥ
ōṃ śatakaṇṭha madāpahṛtēnamaḥ
ōṃ yōginē namaḥ
ōṃ rāmakathālōlāya namaḥ
ōṃ sītānvēṣaṇa paṇḍitāya namaḥ
ōṃ vajranakhāya namaḥ || 100 ||

ōṃ rudravīrya samudbhavāya namaḥ
ōṃ indrajitprahitāmōgha brahmāstranivārakāya namaḥ
ōṃ pārthadhvajāgra saṃvāsinē namaḥ
ōṃ śarapañjara bhēdakāya namaḥ
ōṃ daśabāhavē namaḥ
ōṃ lōkapūjyāya namaḥ
ōṃ jāmbavatītprītivardhanāya namaḥ
ōṃ sītāsamēta śrīrāmapādasēvādurandharāya namaḥ || 108 ||

Comments