Sri Surya Mandalashtaka Stotram English – sūryamaṇḍalashtaka stōtram


<<<  Chant this in తెలుగు  >>>

sri sūryamaṇḍalashtaka stōtram

namō:’stu sūryāya sahasraraśmayē
sahasraśākhānvita sambhavātmanē |
sahasrayōgōdbhava bhāvabhāginē
sahasrasaṅkhyāyudhadhāriṇē namaḥ || 1 ||

yanmaṇḍalaṁ dīptikaraṁ viśālaṁ |
ratnaprabhaṁ tīvramanādi rūpam |
dāridrya duḥkhakṣayakāraṇaṁ cha |
punātu māṁ tatsaviturvarēṇyam || 2 ||

yanmaṇḍalaṁ dēvagaṇaiḥ supūjitaṁ |
vipraiḥ stutaṁ bhāvanamuktikōvidam |
taṁ dēvadēvaṁ praṇamāmi sūryaṁ |
punātu māṁ tatsaviturvarēṇyam || 3 ||

yanmaṇḍalaṁ jñānaghanantvagamyaṁ |
trailōkya pūjyaṁ triguṇātma rūpam |
samasta tējōmaya divyarūpaṁ |
punātu māṁ tatsaviturvarēṇyam || 4 ||

yanmaṇḍalaṁ gūḍhamati prabōdhaṁ |
dharmasya vr̥ddhiṁ kurutē janānām |
yatsarva pāpakṣayakāraṇaṁ cha |
punātu māṁ tatsaviturvarēṇyam || 5 ||

yanmaṇḍalaṁ vyādhivināśadakṣaṁ |
yadr̥gyajuḥ sāmasu sampragītam |
prakāśitaṁ yēna cha bhūrbhuvaḥ svaḥ |
punātu māṁ tatsaviturvarēṇyam || 6 ||

yanmaṇḍalaṁ vēdavidō vadanti |
gāyanti yaccāraṇasiddhasaṅghāḥ |
yadyōginō yōgajuṣāṁ cha saṅghāḥ |
punātu māṁ tatsaviturvarēṇyam || 7 ||

yanmaṇḍalaṁ sarvajanaiśca pūjitaṁ |
jyōtiśchakuryādiha martyalōkē |
yatkāla kālādyamarādi rūpaṁ |
punātu māṁ tatsaviturvarēṇyam || 8 ||

yanmaṇḍalaṁ viṣṇuchaturmukhākhyaṁ |
yadakṣaraṁ pāpaharaṁ janānām |
yatkālakalpakṣayakāraṇaṁ cha |
punātu māṁ tatsaviturvarēṇyam || 9 ||

yanmaṇḍalaṁ viśvasr̥jaṁ prasiddhaṁ |
utpatti rakṣa pralaya pragalbham |
yasmin jagatsaṁharatē:’khilaṁ cha |
punātu māṁ tatsaviturvarēṇyam || 10 ||

yanmaṇḍalaṁ sarvagatasya viṣṇōḥ |
ātmā paraṁ dhāma viśuddhatattvam |
sūkṣmāntarairyōgapathānugamyaṁ |
punātu māṁ tatsaviturvarēṇyam || 11 ||

yanmaṇḍalaṁ vēdavidōpagītaṁ |
yadyōgināṁ yōga pathānugamyam |
tatsarva vēdyaṁ praṇamāmi sūryaṁ |
punātu māṁ tatsaviturvarēṇyam || 12 ||

sūryamaṇḍalasu stōtraṁ yaḥ paṭhētsatataṁ naraḥ |
sarvapāpaviśuddhātmā sūryalōkē mahīyatē ||

iti śrī bhaviṣyōttarapurāṇē śrī kr̥ṣṇārjuna saṁvādē sūryamaṇḍala stōtraṁ |

Comments